लट्लकारः (वर्तमानकाल)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
प्रथम पुरुषःपठतिपठतःपठन्ति
मध्यम पुरुषःपठसिपठथःपठथ
उत्तम पुरुषःपठामिपठावःपठामः

लृट् लकारः (भविष्यत्काल)

पुरुष:एकवचनम्द्विवचनम्बहुवचनम्
प्रथम पुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
मध्यम पुरुषःपठिष्यसिपठिष्यथःपठिष्यथ
उत्तम पुरुषःपठिष्यामिपठिष्यावःपठिष्यामः

लड्. लकार: (भूतकाल)

पुरुष:एकवचनम्द्विवचनम्बहुवचनम्
प्रथम पुरुषःअपठत्अपठताम्अपठन्
मध्यम पुरुषःअपठःअपठतम्अपठत
उत्तम पुरुषःअपठम्अपठावअपठाम

लोट् लकार:(आज्ञार्थक)

पुरुष:एकवचनम्द्विवचनबहुवचनम्
प्रथम पुरुषःपठतुपठताम्पठन्तु
मध्यम पुरुषःपठपठतम्पठत
उत्तम पुरुषःपठानिपठावपठाम

विधिलिङ् लकार – (चाहिए के अर्थ में)

पुरुष:एकवचनम्द्विवचनबहुवचनम्
प्रथम पुरुषःपठेत्पठेताम्पठेयुः
मध्यम पुरुषःपठेःपठेतम्पठेत
उत्तम पुरुषःपठेयम्पठेवपठेम