लट्लकार: (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगच्छतिगच्छत:गच्छन्ति
मध्यम पुरुषगच्छसिगच्छथःगच्छथ
उत्तम पुरुषगच्छामिगच्छावःगच्छामः

लृट् लकारः (भविष्यत्काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष गमिष्यति गमिष्यत: गमिष्यन्ति
मध्यम पुरुषगमिष्यसि गमिष्यथः गमिष्यथ
उत्तम पुरुषगमिष्यामि गमिष्यावः गमिष्यामः

लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअगच्छत्अगच्छताम्अगच्छन्
मध्यम पुरुषअगच्छःअगच्छतम्अगच्छत 
उत्तम पुरुषअगच्छम्अगच्छावअगच्छाम

लोट् लकार – आज्ञार्थक

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगच्छतुगच्छताम्गच्छन्तु
मध्यम पुरुषगच्छगच्छतम्गच्छत
उत्तम पुरुषगच्छानि गच्छावगच्छाम

विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचन द्विवचनबहुवचन
प्रथम पुरुषगच्छेत्गच्छेताम्गच्छेयुः
मध्यम पुरुषगच्छेःगच्छेतम्गच्छेत
उत्तम पुरुषगच्छेयम्गच्छेवगच्छेम