संस्कृतहिन्दी
एतत् किम्?यह क्या है ?
एतत् खनित्रम् अस्तियह कुदाली है।
श्रमिका खनित्रं चालयति ।मजदूरनी कुदाली चला रही है।
संस्कृतहिन्दी
तत् किम् ? वह क्या है ?
तत् विश्रामगृहम् अस्ति।वह विश्राम घर है।
किम् अत्र भित्तिकम् अस्ति ? क्या यहाँ दीवार है ?
अत्र भित्तिकं न अस्ति l यहाँ दीवार नहीं है।
संस्कृतहिन्दी
एते के? ये दो क्या है?
एते अङ्गुलीयके स्तः ।ये दो अंगूठियां हैं।
सुवर्णकारः अङ्गुलीयके रचयति ।सुनार अंगूठियां बनाते हैं
संस्कृतहिन्दी
ते के?वे दों क्या है?
ते बसयाने स्तः ।वे दो बसें हैं।
ते बसयाने कुत्र गच्छतः?वे बसें कहाँ जाती हैं?
ते रेलस्थानकं गच्छतः ।वे रेलवे स्टेशन तक जाती हैं।

संस्कृतहिन्दी
एतानि कानि?ये सब क्या है?
एतानि करवस्त्राणि सन्ति।ये सब रुमाल हैं।
किम् एतानि पुराणानि?क्या ये सब पुराने हैं?
न, एतानि तु नूतनानि ।नहीं, ये सब तो नए हैं।
संस्कृतहिन्दी
तानि कानि?वे सब क्या है?
तानि कदलीफलानि सन्ति । वे सब केले हैं।
किं तानि मधुराणि? आम्, तानिक्या वे सब मीठे हैं?
मधुराणि पोषकाणि च ।हाँ, वे सब मीठे और पोषक हैं।