No.संस्कृतहिंदीEnglish
1प्रथमःएकOne
2द्वितीयःदोTwo
3तृतीयः,
त्रीणि
तीनThree
4चतुर्थःचारFour
5पंचमःपाँचFive
6षष्टःछःSix
7सप्तमःसातSeven
8अष्टमःआठEight
9नवमःनौNine
10दशमःदसTen
11एकादशःग्यारहEleven
12द्वादशःबारहTwelve
13त्रयोदशःतेरहThirteen
14चतुर्दशःचौदहFourteen
15पंचदशः,
पञ्चदश
पन्द्रहFifteen
16षोड़शःसोलहSixteen
17सप्तदशःसत्रहSeventeen
18अष्टादशःअठारहEighteen
19एकोनविंशतिः,
ऊनविंशतिः
उन्नीसNineteen
20विंशतिःबीसTwenty
21एकविंशतिःइक्कीसTwenty One
22द्वाविंशतिःबाइसTwenty Two
23त्रयोविंशतिःतेइसTwenty Three
24चतुर्विंशतिःचौबीसTwenty Four
25पञ्चविंशतिःपच्चीसTwenty Five
26षड्विंशतिःछब्बीसTwenty Six
27सप्तविंशतिःसत्ताईसTwenty Seven
28अष्टविंशतिःअट् ठाईसTwenty Eight
29नवविंशतिः,
एकोनत्रिंशत्
उनतीसTwenty Nine
30त्रिंशत्तीसThirty
31एकत्रिंशत्इकत्तीसThirty One
32द्वात्रिंशत्बत्तीसThirty Two
33त्रयस्त्रिंशत्तेतीसThirty Three
34चतुर्त्रिंशत्चौतीसThirty Four
35पञ्चत्रिंशत्पैंतीसThirty Five
36षट्त्रिंशत्छत्तीसThirty Six
37सप्तत्रिंशत्सैंतीसThirty Seven
38अष्टात्रिंशत्अड़तीसThirty Eight
39ऊनचत्वारिंशत्, एकोनचत्वारिंशत्,उनतालीसThirty Nine
40चत्वारिंशत्चालीसForty
41एकचत्वारिंशत्इकतालीसForty One
42द्वाचत्वारिंशत्बियालीसForty Two
43त्रिचत्वारिंशत्तेतालीसForty Three
44चतुश्चत्वारिंशत्चबालीसForty Four
45पंचचत्वारिंशत्पैंतालीसForty Five
46षट्चत्वारिंशत्छियालीसForty Sic
47सप्तचत्वारिंशत्सैंतालीसForty Seven
48अष्टचत्वारिंशत्अड़तालीसForty Eight
49एकोनपञ्चाशत्, ऊनचत्वारिंशत्उडनचासForty Nine
50पञ्चाशत्पचासFifty
51एकपञ्चाशत्इकक्यावनFifty One
52द्वापञ्चाशत्बाबनFifty Two
53त्रिपञ्चाशत्तिरेपनFifty Three
54चतुःपञ्चाशत्चौबनFifty Four
55पञ्चपञ्चाशत्पच्पनFifty Five
56षट्पञ्चाशत्छप्पनFifty Six
57सप्तपञ्चाशत्सत्तावनFifty Seven
58अष्टपञ्चाशत्अट् ठावनFifty Eight
59एकोनषष्टिः,
ऊनषष्टिः
उनसठFifty Nine
60षष्टिःसाठSixty
61एकषष्टिःइकसठSixty One
62द्विषष्टिःबासठSixty Two
63त्रिषष्टिःतिरेसठSixty Three
64चतुःषष्टिःचौसठSixty Four
65पंचषष्टिःपैसठSixty Five
66षट्षष्टिःछियासठSixty Six
67सप्तषष्टिःसडसठSixty Seven
68अष्टषष्टिःअडसठSixty Eight
69एकोनसप्ततिः,
ऊनसप्ततिः
उनहत्तरSixty Nine
70सप्ततिःसत्तरSeventy
71एकसप्ततिःइकहत्तरSeventy One
72द्विसप्ततिःबहत्तरSeventy Two
73त्रिसप्ततिःतिहत्तरSeventy Three
74चतुःसप्ततिःचौहत्तरSeventy Four
75पंचसप्ततिःपिचत्तरSeventy Five
76षट्सप्ततिःछियत्तरSeventy Six
77सप्तसप्ततिःसतत्तरSeventy Seven
78अष्टसप्ततिःअठत्तरSeventy Eight
79नवसप्ततिः,
एकोनाशीतिः,
ऊनाशीतिः
उनयासीSeventy Nine
80अशीतिःअस्सीEighty
81एकाशीतिःइक्यासीEighty One
82द्वाशीतिःबियासीEighty Two
83त्रयाशीतिःतिरासीEighty Three
84चतुराशीतिःचौरासीEighty Four
85पंचाशीतिःपिच्चासीEighty Five
86षडशीतिःछियासीEighty Six
87सप्ताशीतिःसत्तासीEighty Seven
88अष्टाशीतिःअट् ठासीEighty Eight
89नवाशीतिः,
एकोननवतिः,
ऊननवतिः
नवासीEighty Nine
90नवतिःनब्बेNinety
91एकनवतिःइक्यानवेNinety One
92द्वानवतिःबानवेNinety Two
93त्रिनवतिःतिरानवेNinety Three
94चतुर्नवतिःचौरानवेNinety Four
95पंचनवतिःपिचानवेNinety Five
96षण्णवतिःछियानवेNinety Six
97सप्तनवतिःसतानवेNinety Seven
98अष्टनवतिः, अष्टानवतिःअठानवेNinety Eight
99नवनवतिः, एकोनशतम्, ऊनशतम्निन्यानवेNinety Nine
100शतम्, एकशतम्सौ, एक सौHundred, One hundred
101एकाधिक शतम्एक सौ एकOne hundred one
1000सहसम्रएक हजारOne Thousand
10000अयुतम्दस हजारTen Thousand
100000लक्षम्एक लाखOne Lac